सुबन्तावली ?नदनुमत्

Roma

नपुंसकम्एकद्विबहु
प्रथमानदनुमत् नदनुमन्ती नदनुमती नदनुमन्ति
सम्बोधनम्नदनुमत् नदनुमन्ती नदनुमती नदनुमन्ति
द्वितीयानदनुमत् नदनुमन्ती नदनुमती नदनुमन्ति
तृतीयानदनुमता नदनुमद्भ्याम् नदनुमद्भिः
चतुर्थीनदनुमते नदनुमद्भ्याम् नदनुमद्भ्यः
पञ्चमीनदनुमतः नदनुमद्भ्याम् नदनुमद्भ्यः
षष्ठीनदनुमतः नदनुमतोः नदनुमताम्
सप्तमीनदनुमति नदनुमतोः नदनुमत्सु

अव्यय ॰नदनुमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria