सुबन्तावली ?नदनु

Roma

पुमान्एकद्विबहु
प्रथमानदनुः नदनू नदनवः
सम्बोधनम्नदनो नदनू नदनवः
द्वितीयानदनुम् नदनू नदनून्
तृतीयानदनुना नदनुभ्याम् नदनुभिः
चतुर्थीनदनवे नदनुभ्याम् नदनुभ्यः
पञ्चमीनदनोः नदनुभ्याम् नदनुभ्यः
षष्ठीनदनोः नदन्वोः नदनूनाम्
सप्तमीनदनौ नदन्वोः नदनुषु

समास नदनु

अव्यय ॰नदनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria