Declension table of ?nadanīya

Deva

NeuterSingularDualPlural
Nominativenadanīyam nadanīye nadanīyāni
Vocativenadanīya nadanīye nadanīyāni
Accusativenadanīyam nadanīye nadanīyāni
Instrumentalnadanīyena nadanīyābhyām nadanīyaiḥ
Dativenadanīyāya nadanīyābhyām nadanīyebhyaḥ
Ablativenadanīyāt nadanīyābhyām nadanīyebhyaḥ
Genitivenadanīyasya nadanīyayoḥ nadanīyānām
Locativenadanīye nadanīyayoḥ nadanīyeṣu

Compound nadanīya -

Adverb -nadanīyam -nadanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria