सुबन्तावली ?नदना

Roma

स्त्रीएकद्विबहु
प्रथमानदना नदने नदनाः
सम्बोधनम्नदने नदने नदनाः
द्वितीयानदनाम् नदने नदनाः
तृतीयानदनया नदनाभ्याम् नदनाभिः
चतुर्थीनदनायै नदनाभ्याम् नदनाभ्यः
पञ्चमीनदनायाः नदनाभ्याम् नदनाभ्यः
षष्ठीनदनायाः नदनयोः नदनानाम्
सप्तमीनदनायाम् नदनयोः नदनासु

अव्यय ॰नदनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria