सुबन्तावली ?नदन

Roma

पुमान्एकद्विबहु
प्रथमानदनः नदनौ नदनाः
सम्बोधनम्नदन नदनौ नदनाः
द्वितीयानदनम् नदनौ नदनान्
तृतीयानदनेन नदनाभ्याम् नदनैः नदनेभिः
चतुर्थीनदनाय नदनाभ्याम् नदनेभ्यः
पञ्चमीनदनात् नदनाभ्याम् नदनेभ्यः
षष्ठीनदनस्य नदनयोः नदनानाम्
सप्तमीनदने नदनयोः नदनेषु

समास नदन

अव्यय ॰नदनम् ॰नदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria