सुबन्तावली ?नदध्र

Roma

पुमान्एकद्विबहु
प्रथमानदध्रः नदध्रौ नदध्राः
सम्बोधनम्नदध्र नदध्रौ नदध्राः
द्वितीयानदध्रम् नदध्रौ नदध्रान्
तृतीयानदध्रेण नदध्राभ्याम् नदध्रैः नदध्रेभिः
चतुर्थीनदध्राय नदध्राभ्याम् नदध्रेभ्यः
पञ्चमीनदध्रात् नदध्राभ्याम् नदध्रेभ्यः
षष्ठीनदध्रस्य नदध्रयोः नदध्राणाम्
सप्तमीनदध्रे नदध्रयोः नदध्रेषु

समास नदध्र

अव्यय ॰नदध्रम् ॰नदध्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria