Declension table of nadāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nadāntaḥ | nadāntau | nadāntāḥ |
Vocative | nadānta | nadāntau | nadāntāḥ |
Accusative | nadāntam | nadāntau | nadāntān |
Instrumental | nadāntena | nadāntābhyām | nadāntaiḥ |
Dative | nadāntāya | nadāntābhyām | nadāntebhyaḥ |
Ablative | nadāntāt | nadāntābhyām | nadāntebhyaḥ |
Genitive | nadāntasya | nadāntayoḥ | nadāntānām |
Locative | nadānte | nadāntayoḥ | nadānteṣu |