Declension table of ?nabhyat

Deva

NeuterSingularDualPlural
Nominativenabhyat nabhyantī nabhyatī nabhyanti
Vocativenabhyat nabhyantī nabhyatī nabhyanti
Accusativenabhyat nabhyantī nabhyatī nabhyanti
Instrumentalnabhyatā nabhyadbhyām nabhyadbhiḥ
Dativenabhyate nabhyadbhyām nabhyadbhyaḥ
Ablativenabhyataḥ nabhyadbhyām nabhyadbhyaḥ
Genitivenabhyataḥ nabhyatoḥ nabhyatām
Locativenabhyati nabhyatoḥ nabhyatsu

Adverb -nabhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria