Declension table of ?nabhyat

Deva

MasculineSingularDualPlural
Nominativenabhyan nabhyantau nabhyantaḥ
Vocativenabhyan nabhyantau nabhyantaḥ
Accusativenabhyantam nabhyantau nabhyataḥ
Instrumentalnabhyatā nabhyadbhyām nabhyadbhiḥ
Dativenabhyate nabhyadbhyām nabhyadbhyaḥ
Ablativenabhyataḥ nabhyadbhyām nabhyadbhyaḥ
Genitivenabhyataḥ nabhyatoḥ nabhyatām
Locativenabhyati nabhyatoḥ nabhyatsu

Compound nabhyat -

Adverb -nabhyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria