Declension table of ?nabhyasthā

Deva

FeminineSingularDualPlural
Nominativenabhyasthā nabhyasthe nabhyasthāḥ
Vocativenabhyasthe nabhyasthe nabhyasthāḥ
Accusativenabhyasthām nabhyasthe nabhyasthāḥ
Instrumentalnabhyasthayā nabhyasthābhyām nabhyasthābhiḥ
Dativenabhyasthāyai nabhyasthābhyām nabhyasthābhyaḥ
Ablativenabhyasthāyāḥ nabhyasthābhyām nabhyasthābhyaḥ
Genitivenabhyasthāyāḥ nabhyasthayoḥ nabhyasthānām
Locativenabhyasthāyām nabhyasthayoḥ nabhyasthāsu

Adverb -nabhyastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria