Declension table of ?nabhojū

Deva

NeuterSingularDualPlural
Nominativenabhoju nabhojunī nabhojūni
Vocativenabhoju nabhojunī nabhojūni
Accusativenabhoju nabhojunī nabhojūni
Instrumentalnabhojunā nabhojubhyām nabhojubhiḥ
Dativenabhojune nabhojubhyām nabhojubhyaḥ
Ablativenabhojunaḥ nabhojubhyām nabhojubhyaḥ
Genitivenabhojunaḥ nabhojunoḥ nabhojūnām
Locativenabhojuni nabhojunoḥ nabhojuṣu

Compound nabhoju -

Adverb -nabhoju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria