Declension table of ?nabhojū

Deva

MasculineSingularDualPlural
Nominativenabhojūḥ nabhojvā nabhojvaḥ
Vocativenabhoju nabhojvā nabhojvaḥ
Accusativenabhojvam nabhojvā nabhojvaḥ
Instrumentalnabhojvā nabhojūbhyām nabhojūbhiḥ
Dativenabhojve nabhojūbhyām nabhojūbhyaḥ
Ablativenabhojvaḥ nabhojūbhyām nabhojūbhyaḥ
Genitivenabhojvaḥ nabhojvoḥ nabhojūnām
Locativenabhojvi nabhojvoḥ nabhojūṣu

Compound nabhojū -

Adverb -nabhoju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria