Declension table of ?nabhnāna

Deva

MasculineSingularDualPlural
Nominativenabhnānaḥ nabhnānau nabhnānāḥ
Vocativenabhnāna nabhnānau nabhnānāḥ
Accusativenabhnānam nabhnānau nabhnānān
Instrumentalnabhnānena nabhnānābhyām nabhnānaiḥ nabhnānebhiḥ
Dativenabhnānāya nabhnānābhyām nabhnānebhyaḥ
Ablativenabhnānāt nabhnānābhyām nabhnānebhyaḥ
Genitivenabhnānasya nabhnānayoḥ nabhnānānām
Locativenabhnāne nabhnānayoḥ nabhnāneṣu

Compound nabhnāna -

Adverb -nabhnānam -nabhnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria