Declension table of ?nabhitavya

Deva

MasculineSingularDualPlural
Nominativenabhitavyaḥ nabhitavyau nabhitavyāḥ
Vocativenabhitavya nabhitavyau nabhitavyāḥ
Accusativenabhitavyam nabhitavyau nabhitavyān
Instrumentalnabhitavyena nabhitavyābhyām nabhitavyaiḥ nabhitavyebhiḥ
Dativenabhitavyāya nabhitavyābhyām nabhitavyebhyaḥ
Ablativenabhitavyāt nabhitavyābhyām nabhitavyebhyaḥ
Genitivenabhitavyasya nabhitavyayoḥ nabhitavyānām
Locativenabhitavye nabhitavyayoḥ nabhitavyeṣu

Compound nabhitavya -

Adverb -nabhitavyam -nabhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria