Declension table of ?nabhīta

Deva

MasculineSingularDualPlural
Nominativenabhītaḥ nabhītau nabhītāḥ
Vocativenabhīta nabhītau nabhītāḥ
Accusativenabhītam nabhītau nabhītān
Instrumentalnabhītena nabhītābhyām nabhītaiḥ nabhītebhiḥ
Dativenabhītāya nabhītābhyām nabhītebhyaḥ
Ablativenabhītāt nabhītābhyām nabhītebhyaḥ
Genitivenabhītasya nabhītayoḥ nabhītānām
Locativenabhīte nabhītayoḥ nabhīteṣu

Compound nabhīta -

Adverb -nabhītam -nabhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria