सुबन्तावली ?नभि

Roma

पुमान्एकद्विबहु
प्रथमानभिः नभी नभयः
सम्बोधनम्नभे नभी नभयः
द्वितीयानभिम् नभी नभीन्
तृतीयानभिना नभिभ्याम् नभिभिः
चतुर्थीनभये नभिभ्याम् नभिभ्यः
पञ्चमीनभेः नभिभ्याम् नभिभ्यः
षष्ठीनभेः नभ्योः नभीनाम्
सप्तमीनभौ नभ्योः नभिषु

समास नभि

अव्यय ॰नभि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria