Declension table of ?nabhiṣyat

Deva

MasculineSingularDualPlural
Nominativenabhiṣyan nabhiṣyantau nabhiṣyantaḥ
Vocativenabhiṣyan nabhiṣyantau nabhiṣyantaḥ
Accusativenabhiṣyantam nabhiṣyantau nabhiṣyataḥ
Instrumentalnabhiṣyatā nabhiṣyadbhyām nabhiṣyadbhiḥ
Dativenabhiṣyate nabhiṣyadbhyām nabhiṣyadbhyaḥ
Ablativenabhiṣyataḥ nabhiṣyadbhyām nabhiṣyadbhyaḥ
Genitivenabhiṣyataḥ nabhiṣyatoḥ nabhiṣyatām
Locativenabhiṣyati nabhiṣyatoḥ nabhiṣyatsu

Compound nabhiṣyat -

Adverb -nabhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria