Declension table of ?nabhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenabhiṣyamāṇā nabhiṣyamāṇe nabhiṣyamāṇāḥ
Vocativenabhiṣyamāṇe nabhiṣyamāṇe nabhiṣyamāṇāḥ
Accusativenabhiṣyamāṇām nabhiṣyamāṇe nabhiṣyamāṇāḥ
Instrumentalnabhiṣyamāṇayā nabhiṣyamāṇābhyām nabhiṣyamāṇābhiḥ
Dativenabhiṣyamāṇāyai nabhiṣyamāṇābhyām nabhiṣyamāṇābhyaḥ
Ablativenabhiṣyamāṇāyāḥ nabhiṣyamāṇābhyām nabhiṣyamāṇābhyaḥ
Genitivenabhiṣyamāṇāyāḥ nabhiṣyamāṇayoḥ nabhiṣyamāṇānām
Locativenabhiṣyamāṇāyām nabhiṣyamāṇayoḥ nabhiṣyamāṇāsu

Adverb -nabhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria