Declension table of ?nabhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenabhiṣyamāṇaḥ nabhiṣyamāṇau nabhiṣyamāṇāḥ
Vocativenabhiṣyamāṇa nabhiṣyamāṇau nabhiṣyamāṇāḥ
Accusativenabhiṣyamāṇam nabhiṣyamāṇau nabhiṣyamāṇān
Instrumentalnabhiṣyamāṇena nabhiṣyamāṇābhyām nabhiṣyamāṇaiḥ nabhiṣyamāṇebhiḥ
Dativenabhiṣyamāṇāya nabhiṣyamāṇābhyām nabhiṣyamāṇebhyaḥ
Ablativenabhiṣyamāṇāt nabhiṣyamāṇābhyām nabhiṣyamāṇebhyaḥ
Genitivenabhiṣyamāṇasya nabhiṣyamāṇayoḥ nabhiṣyamāṇānām
Locativenabhiṣyamāṇe nabhiṣyamāṇayoḥ nabhiṣyamāṇeṣu

Compound nabhiṣyamāṇa -

Adverb -nabhiṣyamāṇam -nabhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria