सुबन्तावली ?नभश्चरी

Roma

स्त्रीएकद्विबहु
प्रथमानभश्चरी नभश्चर्यौ नभश्चर्यः
सम्बोधनम्नभश्चरि नभश्चर्यौ नभश्चर्यः
द्वितीयानभश्चरीम् नभश्चर्यौ नभश्चरीः
तृतीयानभश्चर्या नभश्चरीभ्याम् नभश्चरीभिः
चतुर्थीनभश्चर्यै नभश्चरीभ्याम् नभश्चरीभ्यः
पञ्चमीनभश्चर्याः नभश्चरीभ्याम् नभश्चरीभ्यः
षष्ठीनभश्चर्याः नभश्चर्योः नभश्चरीणाम्
सप्तमीनभश्चर्याम् नभश्चर्योः नभश्चरीषु

समास नभश्चरि नभश्चरी

अव्यय ॰नभश्चरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria