सुबन्तावली ?नभस्वता

Roma

स्त्रीएकद्विबहु
प्रथमानभस्वता नभस्वते नभस्वताः
सम्बोधनम्नभस्वते नभस्वते नभस्वताः
द्वितीयानभस्वताम् नभस्वते नभस्वताः
तृतीयानभस्वतया नभस्वताभ्याम् नभस्वताभिः
चतुर्थीनभस्वतायै नभस्वताभ्याम् नभस्वताभ्यः
पञ्चमीनभस्वतायाः नभस्वताभ्याम् नभस्वताभ्यः
षष्ठीनभस्वतायाः नभस्वतयोः नभस्वतानाम्
सप्तमीनभस्वतायाम् नभस्वतयोः नभस्वतासु

अव्यय ॰नभस्वतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria