सुबन्तावली नभस्वत्

Roma

पुमान्एकद्विबहु
प्रथमानभस्वान् नभस्वन्तौ नभस्वन्तः
सम्बोधनम्नभस्वन् नभस्वन्तौ नभस्वन्तः
द्वितीयानभस्वन्तम् नभस्वन्तौ नभस्वतः
तृतीयानभस्वता नभस्वद्भ्याम् नभस्वद्भिः
चतुर्थीनभस्वते नभस्वद्भ्याम् नभस्वद्भ्यः
पञ्चमीनभस्वतः नभस्वद्भ्याम् नभस्वद्भ्यः
षष्ठीनभस्वतः नभस्वतोः नभस्वताम्
सप्तमीनभस्वति नभस्वतोः नभस्वत्सु

समास नभस्वत्

अव्यय ॰नभस्वन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria