Declension table of nabhasvat

Deva

MasculineSingularDualPlural
Nominativenabhasvān nabhasvantau nabhasvantaḥ
Vocativenabhasvan nabhasvantau nabhasvantaḥ
Accusativenabhasvantam nabhasvantau nabhasvataḥ
Instrumentalnabhasvatā nabhasvadbhyām nabhasvadbhiḥ
Dativenabhasvate nabhasvadbhyām nabhasvadbhyaḥ
Ablativenabhasvataḥ nabhasvadbhyām nabhasvadbhyaḥ
Genitivenabhasvataḥ nabhasvatoḥ nabhasvatām
Locativenabhasvati nabhasvatoḥ nabhasvatsu

Compound nabhasvat -

Adverb -nabhasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria