सुबन्तावली ?नभसङ्गम

Roma

पुमान्एकद्विबहु
प्रथमानभसङ्गमः नभसङ्गमौ नभसङ्गमाः
सम्बोधनम्नभसङ्गम नभसङ्गमौ नभसङ्गमाः
द्वितीयानभसङ्गमम् नभसङ्गमौ नभसङ्गमान्
तृतीयानभसङ्गमेन नभसङ्गमाभ्याम् नभसङ्गमैः नभसङ्गमेभिः
चतुर्थीनभसङ्गमाय नभसङ्गमाभ्याम् नभसङ्गमेभ्यः
पञ्चमीनभसङ्गमात् नभसङ्गमाभ्याम् नभसङ्गमेभ्यः
षष्ठीनभसङ्गमस्य नभसङ्गमयोः नभसङ्गमानाम्
सप्तमीनभसङ्गमे नभसङ्गमयोः नभसङ्गमेषु

समास नभसङ्गम

अव्यय ॰नभसङ्गमम् ॰नभसङ्गमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria