Declension table of ?nabhanīya

Deva

NeuterSingularDualPlural
Nominativenabhanīyam nabhanīye nabhanīyāni
Vocativenabhanīya nabhanīye nabhanīyāni
Accusativenabhanīyam nabhanīye nabhanīyāni
Instrumentalnabhanīyena nabhanīyābhyām nabhanīyaiḥ
Dativenabhanīyāya nabhanīyābhyām nabhanīyebhyaḥ
Ablativenabhanīyāt nabhanīyābhyām nabhanīyebhyaḥ
Genitivenabhanīyasya nabhanīyayoḥ nabhanīyānām
Locativenabhanīye nabhanīyayoḥ nabhanīyeṣu

Compound nabhanīya -

Adverb -nabhanīyam -nabhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria