Declension table of ?nabhamāna

Deva

NeuterSingularDualPlural
Nominativenabhamānam nabhamāne nabhamānāni
Vocativenabhamāna nabhamāne nabhamānāni
Accusativenabhamānam nabhamāne nabhamānāni
Instrumentalnabhamānena nabhamānābhyām nabhamānaiḥ
Dativenabhamānāya nabhamānābhyām nabhamānebhyaḥ
Ablativenabhamānāt nabhamānābhyām nabhamānebhyaḥ
Genitivenabhamānasya nabhamānayoḥ nabhamānānām
Locativenabhamāne nabhamānayoḥ nabhamāneṣu

Compound nabhamāna -

Adverb -nabhamānam -nabhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria