Declension table of ?nabhamāna

Deva

MasculineSingularDualPlural
Nominativenabhamānaḥ nabhamānau nabhamānāḥ
Vocativenabhamāna nabhamānau nabhamānāḥ
Accusativenabhamānam nabhamānau nabhamānān
Instrumentalnabhamānena nabhamānābhyām nabhamānaiḥ nabhamānebhiḥ
Dativenabhamānāya nabhamānābhyām nabhamānebhyaḥ
Ablativenabhamānāt nabhamānābhyām nabhamānebhyaḥ
Genitivenabhamānasya nabhamānayoḥ nabhamānānām
Locativenabhamāne nabhamānayoḥ nabhamāneṣu

Compound nabhamāna -

Adverb -nabhamānam -nabhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria