Declension table of ?nabhaga

Deva

MasculineSingularDualPlural
Nominativenabhagaḥ nabhagau nabhagāḥ
Vocativenabhaga nabhagau nabhagāḥ
Accusativenabhagam nabhagau nabhagān
Instrumentalnabhagena nabhagābhyām nabhagaiḥ nabhagebhiḥ
Dativenabhagāya nabhagābhyām nabhagebhyaḥ
Ablativenabhagāt nabhagābhyām nabhagebhyaḥ
Genitivenabhagasya nabhagayoḥ nabhagānām
Locativenabhage nabhagayoḥ nabhageṣu

Compound nabhaga -

Adverb -nabhagam -nabhagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria