Declension table of ?nabhaḥśvāsa

Deva

MasculineSingularDualPlural
Nominativenabhaḥśvāsaḥ nabhaḥśvāsau nabhaḥśvāsāḥ
Vocativenabhaḥśvāsa nabhaḥśvāsau nabhaḥśvāsāḥ
Accusativenabhaḥśvāsam nabhaḥśvāsau nabhaḥśvāsān
Instrumentalnabhaḥśvāsena nabhaḥśvāsābhyām nabhaḥśvāsaiḥ nabhaḥśvāsebhiḥ
Dativenabhaḥśvāsāya nabhaḥśvāsābhyām nabhaḥśvāsebhyaḥ
Ablativenabhaḥśvāsāt nabhaḥśvāsābhyām nabhaḥśvāsebhyaḥ
Genitivenabhaḥśvāsasya nabhaḥśvāsayoḥ nabhaḥśvāsānām
Locativenabhaḥśvāse nabhaḥśvāsayoḥ nabhaḥśvāseṣu

Compound nabhaḥśvāsa -

Adverb -nabhaḥśvāsam -nabhaḥśvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria