सुबन्तावली ?नभःशब्दमयी

Roma

स्त्रीएकद्विबहु
प्रथमानभःशब्दमयी नभःशब्दमय्यौ नभःशब्दमय्यः
सम्बोधनम्नभःशब्दमयि नभःशब्दमय्यौ नभःशब्दमय्यः
द्वितीयानभःशब्दमयीम् नभःशब्दमय्यौ नभःशब्दमयीः
तृतीयानभःशब्दमय्या नभःशब्दमयीभ्याम् नभःशब्दमयीभिः
चतुर्थीनभःशब्दमय्यै नभःशब्दमयीभ्याम् नभःशब्दमयीभ्यः
पञ्चमीनभःशब्दमय्याः नभःशब्दमयीभ्याम् नभःशब्दमयीभ्यः
षष्ठीनभःशब्दमय्याः नभःशब्दमय्योः नभःशब्दमयीनाम्
सप्तमीनभःशब्दमय्याम् नभःशब्दमय्योः नभःशब्दमयीषु

समास नभःशब्दमयि नभःशब्दमयी

अव्यय ॰नभःशब्दमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria