सुबन्तावली ?नभःशब्दमय

Roma

नपुंसकम्एकद्विबहु
प्रथमानभःशब्दमयम् नभःशब्दमये नभःशब्दमयानि
सम्बोधनम्नभःशब्दमय नभःशब्दमये नभःशब्दमयानि
द्वितीयानभःशब्दमयम् नभःशब्दमये नभःशब्दमयानि
तृतीयानभःशब्दमयेन नभःशब्दमयाभ्याम् नभःशब्दमयैः
चतुर्थीनभःशब्दमयाय नभःशब्दमयाभ्याम् नभःशब्दमयेभ्यः
पञ्चमीनभःशब्दमयात् नभःशब्दमयाभ्याम् नभःशब्दमयेभ्यः
षष्ठीनभःशब्दमयस्य नभःशब्दमययोः नभःशब्दमयानाम्
सप्तमीनभःशब्दमये नभःशब्दमययोः नभःशब्दमयेषु

समास नभःशब्दमय

अव्यय ॰नभःशब्दमयम् ॰नभःशब्दमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria