Declension table of ?nabhaḥsindhu

Deva

FeminineSingularDualPlural
Nominativenabhaḥsindhuḥ nabhaḥsindhū nabhaḥsindhavaḥ
Vocativenabhaḥsindho nabhaḥsindhū nabhaḥsindhavaḥ
Accusativenabhaḥsindhum nabhaḥsindhū nabhaḥsindhūḥ
Instrumentalnabhaḥsindhvā nabhaḥsindhubhyām nabhaḥsindhubhiḥ
Dativenabhaḥsindhvai nabhaḥsindhave nabhaḥsindhubhyām nabhaḥsindhubhyaḥ
Ablativenabhaḥsindhvāḥ nabhaḥsindhoḥ nabhaḥsindhubhyām nabhaḥsindhubhyaḥ
Genitivenabhaḥsindhvāḥ nabhaḥsindhoḥ nabhaḥsindhvoḥ nabhaḥsindhūnām
Locativenabhaḥsindhvām nabhaḥsindhau nabhaḥsindhvoḥ nabhaḥsindhuṣu

Compound nabhaḥsindhu -

Adverb -nabhaḥsindhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria