Declension table of ?nabhaḥprabhedana

Deva

MasculineSingularDualPlural
Nominativenabhaḥprabhedanaḥ nabhaḥprabhedanau nabhaḥprabhedanāḥ
Vocativenabhaḥprabhedana nabhaḥprabhedanau nabhaḥprabhedanāḥ
Accusativenabhaḥprabhedanam nabhaḥprabhedanau nabhaḥprabhedanān
Instrumentalnabhaḥprabhedanena nabhaḥprabhedanābhyām nabhaḥprabhedanaiḥ nabhaḥprabhedanebhiḥ
Dativenabhaḥprabhedanāya nabhaḥprabhedanābhyām nabhaḥprabhedanebhyaḥ
Ablativenabhaḥprabhedanāt nabhaḥprabhedanābhyām nabhaḥprabhedanebhyaḥ
Genitivenabhaḥprabhedanasya nabhaḥprabhedanayoḥ nabhaḥprabhedanānām
Locativenabhaḥprabhedane nabhaḥprabhedanayoḥ nabhaḥprabhedaneṣu

Compound nabhaḥprabhedana -

Adverb -nabhaḥprabhedanam -nabhaḥprabhedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria