Declension table of ?nabhaḥprāṇa

Deva

MasculineSingularDualPlural
Nominativenabhaḥprāṇaḥ nabhaḥprāṇau nabhaḥprāṇāḥ
Vocativenabhaḥprāṇa nabhaḥprāṇau nabhaḥprāṇāḥ
Accusativenabhaḥprāṇam nabhaḥprāṇau nabhaḥprāṇān
Instrumentalnabhaḥprāṇena nabhaḥprāṇābhyām nabhaḥprāṇaiḥ nabhaḥprāṇebhiḥ
Dativenabhaḥprāṇāya nabhaḥprāṇābhyām nabhaḥprāṇebhyaḥ
Ablativenabhaḥprāṇāt nabhaḥprāṇābhyām nabhaḥprāṇebhyaḥ
Genitivenabhaḥprāṇasya nabhaḥprāṇayoḥ nabhaḥprāṇānām
Locativenabhaḥprāṇe nabhaḥprāṇayoḥ nabhaḥprāṇeṣu

Compound nabhaḥprāṇa -

Adverb -nabhaḥprāṇam -nabhaḥprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria