Declension table of ?nabhaḥkrānta

Deva

MasculineSingularDualPlural
Nominativenabhaḥkrāntaḥ nabhaḥkrāntau nabhaḥkrāntāḥ
Vocativenabhaḥkrānta nabhaḥkrāntau nabhaḥkrāntāḥ
Accusativenabhaḥkrāntam nabhaḥkrāntau nabhaḥkrāntān
Instrumentalnabhaḥkrāntena nabhaḥkrāntābhyām nabhaḥkrāntaiḥ nabhaḥkrāntebhiḥ
Dativenabhaḥkrāntāya nabhaḥkrāntābhyām nabhaḥkrāntebhyaḥ
Ablativenabhaḥkrāntāt nabhaḥkrāntābhyām nabhaḥkrāntebhyaḥ
Genitivenabhaḥkrāntasya nabhaḥkrāntayoḥ nabhaḥkrāntānām
Locativenabhaḥkrānte nabhaḥkrāntayoḥ nabhaḥkrānteṣu

Compound nabhaḥkrānta -

Adverb -nabhaḥkrāntam -nabhaḥkrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria