Declension table of ?nabdhavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nabdhavatī | nabdhavatyau | nabdhavatyaḥ |
Vocative | nabdhavati | nabdhavatyau | nabdhavatyaḥ |
Accusative | nabdhavatīm | nabdhavatyau | nabdhavatīḥ |
Instrumental | nabdhavatyā | nabdhavatībhyām | nabdhavatībhiḥ |
Dative | nabdhavatyai | nabdhavatībhyām | nabdhavatībhyaḥ |
Ablative | nabdhavatyāḥ | nabdhavatībhyām | nabdhavatībhyaḥ |
Genitive | nabdhavatyāḥ | nabdhavatyoḥ | nabdhavatīnām |
Locative | nabdhavatyām | nabdhavatyoḥ | nabdhavatīṣu |