Declension table of ?nāśitavatī

Deva

FeminineSingularDualPlural
Nominativenāśitavatī nāśitavatyau nāśitavatyaḥ
Vocativenāśitavati nāśitavatyau nāśitavatyaḥ
Accusativenāśitavatīm nāśitavatyau nāśitavatīḥ
Instrumentalnāśitavatyā nāśitavatībhyām nāśitavatībhiḥ
Dativenāśitavatyai nāśitavatībhyām nāśitavatībhyaḥ
Ablativenāśitavatyāḥ nāśitavatībhyām nāśitavatībhyaḥ
Genitivenāśitavatyāḥ nāśitavatyoḥ nāśitavatīnām
Locativenāśitavatyām nāśitavatyoḥ nāśitavatīṣu

Compound nāśitavati - nāśitavatī -

Adverb -nāśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria