Declension table of nāśita

Deva

NeuterSingularDualPlural
Nominativenāśitam nāśite nāśitāni
Vocativenāśita nāśite nāśitāni
Accusativenāśitam nāśite nāśitāni
Instrumentalnāśitena nāśitābhyām nāśitaiḥ
Dativenāśitāya nāśitābhyām nāśitebhyaḥ
Ablativenāśitāt nāśitābhyām nāśitebhyaḥ
Genitivenāśitasya nāśitayoḥ nāśitānām
Locativenāśite nāśitayoḥ nāśiteṣu

Compound nāśita -

Adverb -nāśitam -nāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria