Declension table of ?nāśayiṣyantī

Deva

FeminineSingularDualPlural
Nominativenāśayiṣyantī nāśayiṣyantyau nāśayiṣyantyaḥ
Vocativenāśayiṣyanti nāśayiṣyantyau nāśayiṣyantyaḥ
Accusativenāśayiṣyantīm nāśayiṣyantyau nāśayiṣyantīḥ
Instrumentalnāśayiṣyantyā nāśayiṣyantībhyām nāśayiṣyantībhiḥ
Dativenāśayiṣyantyai nāśayiṣyantībhyām nāśayiṣyantībhyaḥ
Ablativenāśayiṣyantyāḥ nāśayiṣyantībhyām nāśayiṣyantībhyaḥ
Genitivenāśayiṣyantyāḥ nāśayiṣyantyoḥ nāśayiṣyantīnām
Locativenāśayiṣyantyām nāśayiṣyantyoḥ nāśayiṣyantīṣu

Compound nāśayiṣyanti - nāśayiṣyantī -

Adverb -nāśayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria