Declension table of ?nāśayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenāśayiṣyamāṇā nāśayiṣyamāṇe nāśayiṣyamāṇāḥ
Vocativenāśayiṣyamāṇe nāśayiṣyamāṇe nāśayiṣyamāṇāḥ
Accusativenāśayiṣyamāṇām nāśayiṣyamāṇe nāśayiṣyamāṇāḥ
Instrumentalnāśayiṣyamāṇayā nāśayiṣyamāṇābhyām nāśayiṣyamāṇābhiḥ
Dativenāśayiṣyamāṇāyai nāśayiṣyamāṇābhyām nāśayiṣyamāṇābhyaḥ
Ablativenāśayiṣyamāṇāyāḥ nāśayiṣyamāṇābhyām nāśayiṣyamāṇābhyaḥ
Genitivenāśayiṣyamāṇāyāḥ nāśayiṣyamāṇayoḥ nāśayiṣyamāṇānām
Locativenāśayiṣyamāṇāyām nāśayiṣyamāṇayoḥ nāśayiṣyamāṇāsu

Adverb -nāśayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria