सुबन्तावली ?नाशयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमानाशयिष्यमाणः नाशयिष्यमाणौ नाशयिष्यमाणाः
सम्बोधनम्नाशयिष्यमाण नाशयिष्यमाणौ नाशयिष्यमाणाः
द्वितीयानाशयिष्यमाणम् नाशयिष्यमाणौ नाशयिष्यमाणान्
तृतीयानाशयिष्यमाणेन नाशयिष्यमाणाभ्याम् नाशयिष्यमाणैः नाशयिष्यमाणेभिः
चतुर्थीनाशयिष्यमाणाय नाशयिष्यमाणाभ्याम् नाशयिष्यमाणेभ्यः
पञ्चमीनाशयिष्यमाणात् नाशयिष्यमाणाभ्याम् नाशयिष्यमाणेभ्यः
षष्ठीनाशयिष्यमाणस्य नाशयिष्यमाणयोः नाशयिष्यमाणानाम्
सप्तमीनाशयिष्यमाणे नाशयिष्यमाणयोः नाशयिष्यमाणेषु

समास नाशयिष्यमाण

अव्यय ॰नाशयिष्यमाणम् ॰नाशयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria