सुबन्तावली ?नाशनकर

Roma

पुमान्एकद्विबहु
प्रथमानाशनकरः नाशनकरौ नाशनकराः
सम्बोधनम्नाशनकर नाशनकरौ नाशनकराः
द्वितीयानाशनकरम् नाशनकरौ नाशनकरान्
तृतीयानाशनकरेण नाशनकराभ्याम् नाशनकरैः नाशनकरेभिः
चतुर्थीनाशनकराय नाशनकराभ्याम् नाशनकरेभ्यः
पञ्चमीनाशनकरात् नाशनकराभ्याम् नाशनकरेभ्यः
षष्ठीनाशनकरस्य नाशनकरयोः नाशनकराणाम्
सप्तमीनाशनकरे नाशनकरयोः नाशनकरेषु

समास नाशनकर

अव्यय ॰नाशनकरम् ॰नाशनकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria