सुबन्तावली ?नाययिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानाययिष्यन्ती नाययिष्यन्त्यौ नाययिष्यन्त्यः
सम्बोधनम्नाययिष्यन्ति नाययिष्यन्त्यौ नाययिष्यन्त्यः
द्वितीयानाययिष्यन्तीम् नाययिष्यन्त्यौ नाययिष्यन्तीः
तृतीयानाययिष्यन्त्या नाययिष्यन्तीभ्याम् नाययिष्यन्तीभिः
चतुर्थीनाययिष्यन्त्यै नाययिष्यन्तीभ्याम् नाययिष्यन्तीभ्यः
पञ्चमीनाययिष्यन्त्याः नाययिष्यन्तीभ्याम् नाययिष्यन्तीभ्यः
षष्ठीनाययिष्यन्त्याः नाययिष्यन्त्योः नाययिष्यन्तीनाम्
सप्तमीनाययिष्यन्त्याम् नाययिष्यन्त्योः नाययिष्यन्तीषु

समास नाययिष्यन्ति नाययिष्यन्ती

अव्यय ॰नाययिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria