Declension table of ?nāvyiṣyat

Deva

NeuterSingularDualPlural
Nominativenāvyiṣyat nāvyiṣyantī nāvyiṣyatī nāvyiṣyanti
Vocativenāvyiṣyat nāvyiṣyantī nāvyiṣyatī nāvyiṣyanti
Accusativenāvyiṣyat nāvyiṣyantī nāvyiṣyatī nāvyiṣyanti
Instrumentalnāvyiṣyatā nāvyiṣyadbhyām nāvyiṣyadbhiḥ
Dativenāvyiṣyate nāvyiṣyadbhyām nāvyiṣyadbhyaḥ
Ablativenāvyiṣyataḥ nāvyiṣyadbhyām nāvyiṣyadbhyaḥ
Genitivenāvyiṣyataḥ nāvyiṣyatoḥ nāvyiṣyatām
Locativenāvyiṣyati nāvyiṣyatoḥ nāvyiṣyatsu

Adverb -nāvyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria