Declension table of ?nāvyiṣyat

Deva

MasculineSingularDualPlural
Nominativenāvyiṣyan nāvyiṣyantau nāvyiṣyantaḥ
Vocativenāvyiṣyan nāvyiṣyantau nāvyiṣyantaḥ
Accusativenāvyiṣyantam nāvyiṣyantau nāvyiṣyataḥ
Instrumentalnāvyiṣyatā nāvyiṣyadbhyām nāvyiṣyadbhiḥ
Dativenāvyiṣyate nāvyiṣyadbhyām nāvyiṣyadbhyaḥ
Ablativenāvyiṣyataḥ nāvyiṣyadbhyām nāvyiṣyadbhyaḥ
Genitivenāvyiṣyataḥ nāvyiṣyatoḥ nāvyiṣyatām
Locativenāvyiṣyati nāvyiṣyatoḥ nāvyiṣyatsu

Compound nāvyiṣyat -

Adverb -nāvyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria