सुबन्तावली ?नाव्यिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानाव्यिष्यन्ती नाव्यिष्यन्त्यौ नाव्यिष्यन्त्यः
सम्बोधनम्नाव्यिष्यन्ति नाव्यिष्यन्त्यौ नाव्यिष्यन्त्यः
द्वितीयानाव्यिष्यन्तीम् नाव्यिष्यन्त्यौ नाव्यिष्यन्तीः
तृतीयानाव्यिष्यन्त्या नाव्यिष्यन्तीभ्याम् नाव्यिष्यन्तीभिः
चतुर्थीनाव्यिष्यन्त्यै नाव्यिष्यन्तीभ्याम् नाव्यिष्यन्तीभ्यः
पञ्चमीनाव्यिष्यन्त्याः नाव्यिष्यन्तीभ्याम् नाव्यिष्यन्तीभ्यः
षष्ठीनाव्यिष्यन्त्याः नाव्यिष्यन्त्योः नाव्यिष्यन्तीनाम्
सप्तमीनाव्यिष्यन्त्याम् नाव्यिष्यन्त्योः नाव्यिष्यन्तीषु

समास नाव्यिष्यन्ति नाव्यिष्यन्ती

अव्यय ॰नाव्यिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria