सुबन्तावली ?नात्युच्छ्रिता

Roma

स्त्रीएकद्विबहु
प्रथमानात्युच्छ्रिता नात्युच्छ्रिते नात्युच्छ्रिताः
सम्बोधनम्नात्युच्छ्रिते नात्युच्छ्रिते नात्युच्छ्रिताः
द्वितीयानात्युच्छ्रिताम् नात्युच्छ्रिते नात्युच्छ्रिताः
तृतीयानात्युच्छ्रितया नात्युच्छ्रिताभ्याम् नात्युच्छ्रिताभिः
चतुर्थीनात्युच्छ्रितायै नात्युच्छ्रिताभ्याम् नात्युच्छ्रिताभ्यः
पञ्चमीनात्युच्छ्रितायाः नात्युच्छ्रिताभ्याम् नात्युच्छ्रिताभ्यः
षष्ठीनात्युच्छ्रितायाः नात्युच्छ्रितयोः नात्युच्छ्रितानाम्
सप्तमीनात्युच्छ्रितायाम् नात्युच्छ्रितयोः नात्युच्छ्रितासु

अव्यय ॰नात्युच्छ्रितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria