सुबन्तावली ?नात्यन्तदूर

Roma

पुमान्एकद्विबहु
प्रथमानात्यन्तदूरः नात्यन्तदूरौ नात्यन्तदूराः
सम्बोधनम्नात्यन्तदूर नात्यन्तदूरौ नात्यन्तदूराः
द्वितीयानात्यन्तदूरम् नात्यन्तदूरौ नात्यन्तदूरान्
तृतीयानात्यन्तदूरेण नात्यन्तदूराभ्याम् नात्यन्तदूरैः नात्यन्तदूरेभिः
चतुर्थीनात्यन्तदूराय नात्यन्तदूराभ्याम् नात्यन्तदूरेभ्यः
पञ्चमीनात्यन्तदूरात् नात्यन्तदूराभ्याम् नात्यन्तदूरेभ्यः
षष्ठीनात्यन्तदूरस्य नात्यन्तदूरयोः नात्यन्तदूराणाम्
सप्तमीनात्यन्तदूरे नात्यन्तदूरयोः नात्यन्तदूरेषु

समास नात्यन्तदूर

अव्यय ॰नात्यन्तदूरम् ॰नात्यन्तदूरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria