Declension table of nātyākīrṇa

Deva

MasculineSingularDualPlural
Nominativenātyākīrṇaḥ nātyākīrṇau nātyākīrṇāḥ
Vocativenātyākīrṇa nātyākīrṇau nātyākīrṇāḥ
Accusativenātyākīrṇam nātyākīrṇau nātyākīrṇān
Instrumentalnātyākīrṇena nātyākīrṇābhyām nātyākīrṇaiḥ
Dativenātyākīrṇāya nātyākīrṇābhyām nātyākīrṇebhyaḥ
Ablativenātyākīrṇāt nātyākīrṇābhyām nātyākīrṇebhyaḥ
Genitivenātyākīrṇasya nātyākīrṇayoḥ nātyākīrṇānām
Locativenātyākīrṇe nātyākīrṇayoḥ nātyākīrṇeṣu

Compound nātyākīrṇa -

Adverb -nātyākīrṇam -nātyākīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria