Declension table of ?nātthavat

Deva

NeuterSingularDualPlural
Nominativenātthavat nātthavantī nātthavatī nātthavanti
Vocativenātthavat nātthavantī nātthavatī nātthavanti
Accusativenātthavat nātthavantī nātthavatī nātthavanti
Instrumentalnātthavatā nātthavadbhyām nātthavadbhiḥ
Dativenātthavate nātthavadbhyām nātthavadbhyaḥ
Ablativenātthavataḥ nātthavadbhyām nātthavadbhyaḥ
Genitivenātthavataḥ nātthavatoḥ nātthavatām
Locativenātthavati nātthavatoḥ nātthavatsu

Adverb -nātthavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria